A 1115-32 Apāmārjanastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1115/32
Title: Apāmārjanastotra
Dimensions: 23.7 x 10.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1966
Acc No.: NAK 6/2071
Remarks:
Reel No. A 1115-32 Inventory No. 90361
Title Apāmārjanastotra
Author ascribed to the Viṣṇudharmottara
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 23.7 x 10.1 cm
Folios 12
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. mā. and in the lower right-hand margin under the wrod śrīguruḥ
Scribe Dharmarāja Śarmā
Date of Copying VS 1966
Place of Deposit NAK
Accession No. 6/2071
Manuscript Features
athāpamārjanasotraprārambhaḥ
dharmarāja(‥pā‥nā)likhitam
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
dālabhya uvāca ||
bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ ||
duṣṭagrahopapātaiś ca sarvakālam upadrutāḥ || 1 ||
a(!)bhicārikakṛttyābhiḥ sparśarogaiś ca dāruṇaiḥ ||
sadā saṃpīḍyamānās te tiṣṭhaṃti munisattamāḥ || 2 ||
yena karmavipākena viṣarogādyupadravāḥ ||
saṃbhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 || (fol. 1v1–5)
End
viṣṇo[ḥ] prītikaraṃ stotraṃ yaḥ paṭhen niyamena ca ||
viṣṇo[r] lokam avāpnoti satyaṃ satyaṃ na cānyathā || 116 ||
stotrarājam idaṃ nāma guhyāguhyataraṃ param ||
tasya tuṣyatu govindo manasā cintitaṃ labhet || 117 ||
koṭijanmakṛtaṃ pāpaṃ paṭhanāt tasya nakṣ(!)yati ||
gosahasraphalaṃ tasya paramaṃ padam āpnuyāt || 119 || (fol. 12v2–6)
Colophon
iti śrīviṣṇudharmottare apāmārjanastotraṃ sampūrṇam || śū(!)bham || saṃº 1966 māghasudi2 gate29 roja6 dharmarājaśarmaṇaḥ svāṛthaṃ parārthaṃ ca (fol. 12v6–7)
Microfilm Details
Reel No. A 1115/32
Date of Filming 17-07-1986
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 23-09-2008
Bibliography