A 1115-32 Apāmārjanastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1115/32
Title: Apāmārjanastotra
Dimensions: 23.7 x 10.1 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1966
Acc No.: NAK 6/2071
Remarks:


Reel No. A 1115-32 Inventory No. 90361

Title Apāmārjanastotra

Author ascribed to the Viṣṇudharmottara

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 23.7 x 10.1 cm

Folios 12

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a. mā. and in the lower right-hand margin under the wrod śrīguruḥ

Scribe Dharmarāja Śarmā

Date of Copying VS 1966

Place of Deposit NAK

Accession No. 6/2071

Manuscript Features

athāpamārjanasotraprārambhaḥ

dharmarāja(‥pā‥nā)likhitam

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

dālabhya uvāca ||

bhagavan prāṇinaḥ sarve viṣarogādyupadravaiḥ ||

duṣṭagrahopapātaiś ca sarvakālam upadrutāḥ || 1 ||

a(!)bhicārikakṛttyābhiḥ sparśarogaiś ca dāruṇaiḥ ||

sadā saṃpīḍyamānās te tiṣṭhaṃti munisattamāḥ || 2 ||

yena karmavipākena viṣarogādyupadravāḥ ||

saṃbhavaṃti nṛṇāṃ tan me yathāvad vaktum arhasi || 3 || (fol. 1v1–5)

End

viṣṇo[ḥ] prītikaraṃ stotraṃ yaḥ paṭhen niyamena ca ||

viṣṇo[r] lokam avāpnoti satyaṃ satyaṃ na cānyathā || 116 ||

stotrarājam idaṃ nāma guhyāguhyataraṃ param ||

tasya tuṣyatu govindo manasā cintitaṃ labhet || 117 ||

koṭijanmakṛtaṃ pāpaṃ paṭhanāt tasya nakṣ(!)yati ||

gosahasraphalaṃ tasya paramaṃ padam āpnuyāt || 119 || (fol. 12v2–6)

Colophon

iti śrīviṣṇudharmottare apāmārjanastotraṃ sampūrṇam || śū(!)bham || saṃº 1966 māghasudi2 gate29 roja6 dharmarājaśarmaṇaḥ svāṛthaṃ parārthaṃ ca (fol. 12v6–7)

Microfilm Details

Reel No. A 1115/32

Date of Filming 17-07-1986

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 23-09-2008

Bibliography